Declension table of ?bahubhastraka

Deva

NeuterSingularDualPlural
Nominativebahubhastrakam bahubhastrake bahubhastrakāṇi
Vocativebahubhastraka bahubhastrake bahubhastrakāṇi
Accusativebahubhastrakam bahubhastrake bahubhastrakāṇi
Instrumentalbahubhastrakeṇa bahubhastrakābhyām bahubhastrakaiḥ
Dativebahubhastrakāya bahubhastrakābhyām bahubhastrakebhyaḥ
Ablativebahubhastrakāt bahubhastrakābhyām bahubhastrakebhyaḥ
Genitivebahubhastrakasya bahubhastrakayoḥ bahubhastrakāṇām
Locativebahubhastrake bahubhastrakayoḥ bahubhastrakeṣu

Compound bahubhastraka -

Adverb -bahubhastrakam -bahubhastrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria