Declension table of ?bahubhakṣā

Deva

FeminineSingularDualPlural
Nominativebahubhakṣā bahubhakṣe bahubhakṣāḥ
Vocativebahubhakṣe bahubhakṣe bahubhakṣāḥ
Accusativebahubhakṣām bahubhakṣe bahubhakṣāḥ
Instrumentalbahubhakṣayā bahubhakṣābhyām bahubhakṣābhiḥ
Dativebahubhakṣāyai bahubhakṣābhyām bahubhakṣābhyaḥ
Ablativebahubhakṣāyāḥ bahubhakṣābhyām bahubhakṣābhyaḥ
Genitivebahubhakṣāyāḥ bahubhakṣayoḥ bahubhakṣāṇām
Locativebahubhakṣāyām bahubhakṣayoḥ bahubhakṣāsu

Adverb -bahubhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria