Declension table of ?bahubhakṣa

Deva

NeuterSingularDualPlural
Nominativebahubhakṣam bahubhakṣe bahubhakṣāṇi
Vocativebahubhakṣa bahubhakṣe bahubhakṣāṇi
Accusativebahubhakṣam bahubhakṣe bahubhakṣāṇi
Instrumentalbahubhakṣeṇa bahubhakṣābhyām bahubhakṣaiḥ
Dativebahubhakṣāya bahubhakṣābhyām bahubhakṣebhyaḥ
Ablativebahubhakṣāt bahubhakṣābhyām bahubhakṣebhyaḥ
Genitivebahubhakṣasya bahubhakṣayoḥ bahubhakṣāṇām
Locativebahubhakṣe bahubhakṣayoḥ bahubhakṣeṣu

Compound bahubhakṣa -

Adverb -bahubhakṣam -bahubhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria