Declension table of ?bahubhāgyā

Deva

FeminineSingularDualPlural
Nominativebahubhāgyā bahubhāgye bahubhāgyāḥ
Vocativebahubhāgye bahubhāgye bahubhāgyāḥ
Accusativebahubhāgyām bahubhāgye bahubhāgyāḥ
Instrumentalbahubhāgyayā bahubhāgyābhyām bahubhāgyābhiḥ
Dativebahubhāgyāyai bahubhāgyābhyām bahubhāgyābhyaḥ
Ablativebahubhāgyāyāḥ bahubhāgyābhyām bahubhāgyābhyaḥ
Genitivebahubhāgyāyāḥ bahubhāgyayoḥ bahubhāgyānām
Locativebahubhāgyāyām bahubhāgyayoḥ bahubhāgyāsu

Adverb -bahubhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria