Declension table of ?bahubhāgya

Deva

NeuterSingularDualPlural
Nominativebahubhāgyam bahubhāgye bahubhāgyāni
Vocativebahubhāgya bahubhāgye bahubhāgyāni
Accusativebahubhāgyam bahubhāgye bahubhāgyāni
Instrumentalbahubhāgyena bahubhāgyābhyām bahubhāgyaiḥ
Dativebahubhāgyāya bahubhāgyābhyām bahubhāgyebhyaḥ
Ablativebahubhāgyāt bahubhāgyābhyām bahubhāgyebhyaḥ
Genitivebahubhāgyasya bahubhāgyayoḥ bahubhāgyānām
Locativebahubhāgye bahubhāgyayoḥ bahubhāgyeṣu

Compound bahubhāgya -

Adverb -bahubhāgyam -bahubhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria