Declension table of ?bahubhāṣya

Deva

NeuterSingularDualPlural
Nominativebahubhāṣyam bahubhāṣye bahubhāṣyāṇi
Vocativebahubhāṣya bahubhāṣye bahubhāṣyāṇi
Accusativebahubhāṣyam bahubhāṣye bahubhāṣyāṇi
Instrumentalbahubhāṣyeṇa bahubhāṣyābhyām bahubhāṣyaiḥ
Dativebahubhāṣyāya bahubhāṣyābhyām bahubhāṣyebhyaḥ
Ablativebahubhāṣyāt bahubhāṣyābhyām bahubhāṣyebhyaḥ
Genitivebahubhāṣyasya bahubhāṣyayoḥ bahubhāṣyāṇām
Locativebahubhāṣye bahubhāṣyayoḥ bahubhāṣyeṣu

Compound bahubhāṣya -

Adverb -bahubhāṣyam -bahubhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria