Declension table of ?bahubhāṣin

Deva

NeuterSingularDualPlural
Nominativebahubhāṣi bahubhāṣiṇī bahubhāṣīṇi
Vocativebahubhāṣin bahubhāṣi bahubhāṣiṇī bahubhāṣīṇi
Accusativebahubhāṣi bahubhāṣiṇī bahubhāṣīṇi
Instrumentalbahubhāṣiṇā bahubhāṣibhyām bahubhāṣibhiḥ
Dativebahubhāṣiṇe bahubhāṣibhyām bahubhāṣibhyaḥ
Ablativebahubhāṣiṇaḥ bahubhāṣibhyām bahubhāṣibhyaḥ
Genitivebahubhāṣiṇaḥ bahubhāṣiṇoḥ bahubhāṣiṇām
Locativebahubhāṣiṇi bahubhāṣiṇoḥ bahubhāṣiṣu

Compound bahubhāṣi -

Adverb -bahubhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria