Declension table of ?bahubhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativebahubhāṣiṇī bahubhāṣiṇyau bahubhāṣiṇyaḥ
Vocativebahubhāṣiṇi bahubhāṣiṇyau bahubhāṣiṇyaḥ
Accusativebahubhāṣiṇīm bahubhāṣiṇyau bahubhāṣiṇīḥ
Instrumentalbahubhāṣiṇyā bahubhāṣiṇībhyām bahubhāṣiṇībhiḥ
Dativebahubhāṣiṇyai bahubhāṣiṇībhyām bahubhāṣiṇībhyaḥ
Ablativebahubhāṣiṇyāḥ bahubhāṣiṇībhyām bahubhāṣiṇībhyaḥ
Genitivebahubhāṣiṇyāḥ bahubhāṣiṇyoḥ bahubhāṣiṇīnām
Locativebahubhāṣiṇyām bahubhāṣiṇyoḥ bahubhāṣiṇīṣu

Compound bahubhāṣiṇi - bahubhāṣiṇī -

Adverb -bahubhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria