Declension table of ?bahubhṛjj

Deva

NeuterSingularDualPlural
Nominativebahubhṛṭ bahubhṛjjī bahubhṛjñji
Vocativebahubhṛṭ bahubhṛjjī bahubhṛjñji
Accusativebahubhṛṭ bahubhṛjjī bahubhṛjñji
Instrumentalbahubhṛjjā bahubhṛḍbhyām bahubhṛḍbhiḥ
Dativebahubhṛjje bahubhṛḍbhyām bahubhṛḍbhyaḥ
Ablativebahubhṛjjaḥ bahubhṛḍbhyām bahubhṛḍbhyaḥ
Genitivebahubhṛjjaḥ bahubhṛjjoḥ bahubhṛjjām
Locativebahubhṛjji bahubhṛjjoḥ bahubhṛṭsu

Compound bahubhṛṭ -

Adverb -bahubhṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria