Declension table of ?bahubalā

Deva

FeminineSingularDualPlural
Nominativebahubalā bahubale bahubalāḥ
Vocativebahubale bahubale bahubalāḥ
Accusativebahubalām bahubale bahubalāḥ
Instrumentalbahubalayā bahubalābhyām bahubalābhiḥ
Dativebahubalāyai bahubalābhyām bahubalābhyaḥ
Ablativebahubalāyāḥ bahubalābhyām bahubalābhyaḥ
Genitivebahubalāyāḥ bahubalayoḥ bahubalānām
Locativebahubalāyām bahubalayoḥ bahubalāsu

Adverb -bahubalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria