Declension table of ?bahubāhu

Deva

MasculineSingularDualPlural
Nominativebahubāhuḥ bahubāhū bahubāhavaḥ
Vocativebahubāho bahubāhū bahubāhavaḥ
Accusativebahubāhum bahubāhū bahubāhūn
Instrumentalbahubāhunā bahubāhubhyām bahubāhubhiḥ
Dativebahubāhave bahubāhubhyām bahubāhubhyaḥ
Ablativebahubāhoḥ bahubāhubhyām bahubāhubhyaḥ
Genitivebahubāhoḥ bahubāhvoḥ bahubāhūnām
Locativebahubāhau bahubāhvoḥ bahubāhuṣu

Compound bahubāhu -

Adverb -bahubāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria