Declension table of ?bahrāmakhāna

Deva

MasculineSingularDualPlural
Nominativebahrāmakhānaḥ bahrāmakhānau bahrāmakhānāḥ
Vocativebahrāmakhāna bahrāmakhānau bahrāmakhānāḥ
Accusativebahrāmakhānam bahrāmakhānau bahrāmakhānān
Instrumentalbahrāmakhānena bahrāmakhānābhyām bahrāmakhānaiḥ
Dativebahrāmakhānāya bahrāmakhānābhyām bahrāmakhānebhyaḥ
Ablativebahrāmakhānāt bahrāmakhānābhyām bahrāmakhānebhyaḥ
Genitivebahrāmakhānasya bahrāmakhānayoḥ bahrāmakhānānām
Locativebahrāmakhāne bahrāmakhānayoḥ bahrāmakhāneṣu

Compound bahrāmakhāna -

Adverb -bahrāmakhānam -bahrāmakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria