Declension table of ?bahistanva

Deva

MasculineSingularDualPlural
Nominativebahistanvaḥ bahistanvau bahistanvāḥ
Vocativebahistanva bahistanvau bahistanvāḥ
Accusativebahistanvam bahistanvau bahistanvān
Instrumentalbahistanvena bahistanvābhyām bahistanvaiḥ bahistanvebhiḥ
Dativebahistanvāya bahistanvābhyām bahistanvebhyaḥ
Ablativebahistanvāt bahistanvābhyām bahistanvebhyaḥ
Genitivebahistanvasya bahistanvayoḥ bahistanvānām
Locativebahistanve bahistanvayoḥ bahistanveṣu

Compound bahistanva -

Adverb -bahistanvam -bahistanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria