Declension table of ?bahiryūti

Deva

NeuterSingularDualPlural
Nominativebahiryūti bahiryūtinī bahiryūtīni
Vocativebahiryūti bahiryūtinī bahiryūtīni
Accusativebahiryūti bahiryūtinī bahiryūtīni
Instrumentalbahiryūtinā bahiryūtibhyām bahiryūtibhiḥ
Dativebahiryūtine bahiryūtibhyām bahiryūtibhyaḥ
Ablativebahiryūtinaḥ bahiryūtibhyām bahiryūtibhyaḥ
Genitivebahiryūtinaḥ bahiryūtinoḥ bahiryūtīnām
Locativebahiryūtini bahiryūtinoḥ bahiryūtiṣu

Compound bahiryūti -

Adverb -bahiryūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria