Declension table of ?bahiryoga

Deva

MasculineSingularDualPlural
Nominativebahiryogaḥ bahiryogau bahiryogāḥ
Vocativebahiryoga bahiryogau bahiryogāḥ
Accusativebahiryogam bahiryogau bahiryogān
Instrumentalbahiryogeṇa bahiryogābhyām bahiryogaiḥ bahiryogebhiḥ
Dativebahiryogāya bahiryogābhyām bahiryogebhyaḥ
Ablativebahiryogāt bahiryogābhyām bahiryogebhyaḥ
Genitivebahiryogasya bahiryogayoḥ bahiryogāṇām
Locativebahiryoge bahiryogayoḥ bahiryogeṣu

Compound bahiryoga -

Adverb -bahiryogam -bahiryogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria