Declension table of ?bahiryāgapujā

Deva

FeminineSingularDualPlural
Nominativebahiryāgapujā bahiryāgapuje bahiryāgapujāḥ
Vocativebahiryāgapuje bahiryāgapuje bahiryāgapujāḥ
Accusativebahiryāgapujām bahiryāgapuje bahiryāgapujāḥ
Instrumentalbahiryāgapujayā bahiryāgapujābhyām bahiryāgapujābhiḥ
Dativebahiryāgapujāyai bahiryāgapujābhyām bahiryāgapujābhyaḥ
Ablativebahiryāgapujāyāḥ bahiryāgapujābhyām bahiryāgapujābhyaḥ
Genitivebahiryāgapujāyāḥ bahiryāgapujayoḥ bahiryāgapujānām
Locativebahiryāgapujāyām bahiryāgapujayoḥ bahiryāgapujāsu

Adverb -bahiryāgapujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria