Declension table of ?bahirvyasana

Deva

NeuterSingularDualPlural
Nominativebahirvyasanam bahirvyasane bahirvyasanāni
Vocativebahirvyasana bahirvyasane bahirvyasanāni
Accusativebahirvyasanam bahirvyasane bahirvyasanāni
Instrumentalbahirvyasanena bahirvyasanābhyām bahirvyasanaiḥ
Dativebahirvyasanāya bahirvyasanābhyām bahirvyasanebhyaḥ
Ablativebahirvyasanāt bahirvyasanābhyām bahirvyasanebhyaḥ
Genitivebahirvyasanasya bahirvyasanayoḥ bahirvyasanānām
Locativebahirvyasane bahirvyasanayoḥ bahirvyasaneṣu

Compound bahirvyasana -

Adverb -bahirvyasanam -bahirvyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria