Declension table of ?bahirvedikā

Deva

FeminineSingularDualPlural
Nominativebahirvedikā bahirvedike bahirvedikāḥ
Vocativebahirvedike bahirvedike bahirvedikāḥ
Accusativebahirvedikām bahirvedike bahirvedikāḥ
Instrumentalbahirvedikayā bahirvedikābhyām bahirvedikābhiḥ
Dativebahirvedikāyai bahirvedikābhyām bahirvedikābhyaḥ
Ablativebahirvedikāyāḥ bahirvedikābhyām bahirvedikābhyaḥ
Genitivebahirvedikāyāḥ bahirvedikayoḥ bahirvedikānām
Locativebahirvedikāyām bahirvedikayoḥ bahirvedikāsu

Adverb -bahirvedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria