Declension table of ?bahirvṛtti

Deva

FeminineSingularDualPlural
Nominativebahirvṛttiḥ bahirvṛttī bahirvṛttayaḥ
Vocativebahirvṛtte bahirvṛttī bahirvṛttayaḥ
Accusativebahirvṛttim bahirvṛttī bahirvṛttīḥ
Instrumentalbahirvṛttyā bahirvṛttibhyām bahirvṛttibhiḥ
Dativebahirvṛttyai bahirvṛttaye bahirvṛttibhyām bahirvṛttibhyaḥ
Ablativebahirvṛttyāḥ bahirvṛtteḥ bahirvṛttibhyām bahirvṛttibhyaḥ
Genitivebahirvṛttyāḥ bahirvṛtteḥ bahirvṛttyoḥ bahirvṛttīnām
Locativebahirvṛttyām bahirvṛttau bahirvṛttyoḥ bahirvṛttiṣu

Compound bahirvṛtti -

Adverb -bahirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria