Declension table of ?bahirnirgamana

Deva

NeuterSingularDualPlural
Nominativebahirnirgamanam bahirnirgamane bahirnirgamanāni
Vocativebahirnirgamana bahirnirgamane bahirnirgamanāni
Accusativebahirnirgamanam bahirnirgamane bahirnirgamanāni
Instrumentalbahirnirgamanena bahirnirgamanābhyām bahirnirgamanaiḥ
Dativebahirnirgamanāya bahirnirgamanābhyām bahirnirgamanebhyaḥ
Ablativebahirnirgamanāt bahirnirgamanābhyām bahirnirgamanebhyaḥ
Genitivebahirnirgamanasya bahirnirgamanayoḥ bahirnirgamanānām
Locativebahirnirgamane bahirnirgamanayoḥ bahirnirgamaneṣu

Compound bahirnirgamana -

Adverb -bahirnirgamanam -bahirnirgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria