Declension table of ?bahirmaṇḍalasthā

Deva

FeminineSingularDualPlural
Nominativebahirmaṇḍalasthā bahirmaṇḍalasthe bahirmaṇḍalasthāḥ
Vocativebahirmaṇḍalasthe bahirmaṇḍalasthe bahirmaṇḍalasthāḥ
Accusativebahirmaṇḍalasthām bahirmaṇḍalasthe bahirmaṇḍalasthāḥ
Instrumentalbahirmaṇḍalasthayā bahirmaṇḍalasthābhyām bahirmaṇḍalasthābhiḥ
Dativebahirmaṇḍalasthāyai bahirmaṇḍalasthābhyām bahirmaṇḍalasthābhyaḥ
Ablativebahirmaṇḍalasthāyāḥ bahirmaṇḍalasthābhyām bahirmaṇḍalasthābhyaḥ
Genitivebahirmaṇḍalasthāyāḥ bahirmaṇḍalasthayoḥ bahirmaṇḍalasthānām
Locativebahirmaṇḍalasthāyām bahirmaṇḍalasthayoḥ bahirmaṇḍalasthāsu

Adverb -bahirmaṇḍalastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria