Declension table of ?bahirmaṇḍalastha

Deva

NeuterSingularDualPlural
Nominativebahirmaṇḍalastham bahirmaṇḍalasthe bahirmaṇḍalasthāni
Vocativebahirmaṇḍalastha bahirmaṇḍalasthe bahirmaṇḍalasthāni
Accusativebahirmaṇḍalastham bahirmaṇḍalasthe bahirmaṇḍalasthāni
Instrumentalbahirmaṇḍalasthena bahirmaṇḍalasthābhyām bahirmaṇḍalasthaiḥ
Dativebahirmaṇḍalasthāya bahirmaṇḍalasthābhyām bahirmaṇḍalasthebhyaḥ
Ablativebahirmaṇḍalasthāt bahirmaṇḍalasthābhyām bahirmaṇḍalasthebhyaḥ
Genitivebahirmaṇḍalasthasya bahirmaṇḍalasthayoḥ bahirmaṇḍalasthānām
Locativebahirmaṇḍalasthe bahirmaṇḍalasthayoḥ bahirmaṇḍalastheṣu

Compound bahirmaṇḍalastha -

Adverb -bahirmaṇḍalastham -bahirmaṇḍalasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria