Declension table of ?bahirmaṇḍalastha

Deva

MasculineSingularDualPlural
Nominativebahirmaṇḍalasthaḥ bahirmaṇḍalasthau bahirmaṇḍalasthāḥ
Vocativebahirmaṇḍalastha bahirmaṇḍalasthau bahirmaṇḍalasthāḥ
Accusativebahirmaṇḍalastham bahirmaṇḍalasthau bahirmaṇḍalasthān
Instrumentalbahirmaṇḍalasthena bahirmaṇḍalasthābhyām bahirmaṇḍalasthaiḥ bahirmaṇḍalasthebhiḥ
Dativebahirmaṇḍalasthāya bahirmaṇḍalasthābhyām bahirmaṇḍalasthebhyaḥ
Ablativebahirmaṇḍalasthāt bahirmaṇḍalasthābhyām bahirmaṇḍalasthebhyaḥ
Genitivebahirmaṇḍalasthasya bahirmaṇḍalasthayoḥ bahirmaṇḍalasthānām
Locativebahirmaṇḍalasthe bahirmaṇḍalasthayoḥ bahirmaṇḍalastheṣu

Compound bahirmaṇḍalastha -

Adverb -bahirmaṇḍalastham -bahirmaṇḍalasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria