Declension table of ?bahirgrāmapratiśraya

Deva

NeuterSingularDualPlural
Nominativebahirgrāmapratiśrayam bahirgrāmapratiśraye bahirgrāmapratiśrayāṇi
Vocativebahirgrāmapratiśraya bahirgrāmapratiśraye bahirgrāmapratiśrayāṇi
Accusativebahirgrāmapratiśrayam bahirgrāmapratiśraye bahirgrāmapratiśrayāṇi
Instrumentalbahirgrāmapratiśrayeṇa bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayaiḥ
Dativebahirgrāmapratiśrayāya bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayebhyaḥ
Ablativebahirgrāmapratiśrayāt bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayebhyaḥ
Genitivebahirgrāmapratiśrayasya bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayāṇām
Locativebahirgrāmapratiśraye bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayeṣu

Compound bahirgrāmapratiśraya -

Adverb -bahirgrāmapratiśrayam -bahirgrāmapratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria