Declension table of ?bahirgrāmapratiśraya

Deva

MasculineSingularDualPlural
Nominativebahirgrāmapratiśrayaḥ bahirgrāmapratiśrayau bahirgrāmapratiśrayāḥ
Vocativebahirgrāmapratiśraya bahirgrāmapratiśrayau bahirgrāmapratiśrayāḥ
Accusativebahirgrāmapratiśrayam bahirgrāmapratiśrayau bahirgrāmapratiśrayān
Instrumentalbahirgrāmapratiśrayeṇa bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayaiḥ bahirgrāmapratiśrayebhiḥ
Dativebahirgrāmapratiśrayāya bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayebhyaḥ
Ablativebahirgrāmapratiśrayāt bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayebhyaḥ
Genitivebahirgrāmapratiśrayasya bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayāṇām
Locativebahirgrāmapratiśraye bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayeṣu

Compound bahirgrāmapratiśraya -

Adverb -bahirgrāmapratiśrayam -bahirgrāmapratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria