Declension table of ?bahirgīta

Deva

NeuterSingularDualPlural
Nominativebahirgītam bahirgīte bahirgītāni
Vocativebahirgīta bahirgīte bahirgītāni
Accusativebahirgītam bahirgīte bahirgītāni
Instrumentalbahirgītena bahirgītābhyām bahirgītaiḥ
Dativebahirgītāya bahirgītābhyām bahirgītebhyaḥ
Ablativebahirgītāt bahirgītābhyām bahirgītebhyaḥ
Genitivebahirgītasya bahirgītayoḥ bahirgītānām
Locativebahirgīte bahirgītayoḥ bahirgīteṣu

Compound bahirgīta -

Adverb -bahirgītam -bahirgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria