Declension table of ?bahirgatatva

Deva

NeuterSingularDualPlural
Nominativebahirgatatvam bahirgatatve bahirgatatvāni
Vocativebahirgatatva bahirgatatve bahirgatatvāni
Accusativebahirgatatvam bahirgatatve bahirgatatvāni
Instrumentalbahirgatatvena bahirgatatvābhyām bahirgatatvaiḥ
Dativebahirgatatvāya bahirgatatvābhyām bahirgatatvebhyaḥ
Ablativebahirgatatvāt bahirgatatvābhyām bahirgatatvebhyaḥ
Genitivebahirgatatvasya bahirgatatvayoḥ bahirgatatvānām
Locativebahirgatatve bahirgatatvayoḥ bahirgatatveṣu

Compound bahirgatatva -

Adverb -bahirgatatvam -bahirgatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria