Declension table of ?bahirgata

Deva

NeuterSingularDualPlural
Nominativebahirgatam bahirgate bahirgatāni
Vocativebahirgata bahirgate bahirgatāni
Accusativebahirgatam bahirgate bahirgatāni
Instrumentalbahirgatena bahirgatābhyām bahirgataiḥ
Dativebahirgatāya bahirgatābhyām bahirgatebhyaḥ
Ablativebahirgatāt bahirgatābhyām bahirgatebhyaḥ
Genitivebahirgatasya bahirgatayoḥ bahirgatānām
Locativebahirgate bahirgatayoḥ bahirgateṣu

Compound bahirgata -

Adverb -bahirgatam -bahirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria