Declension table of ?bahirgata

Deva

MasculineSingularDualPlural
Nominativebahirgataḥ bahirgatau bahirgatāḥ
Vocativebahirgata bahirgatau bahirgatāḥ
Accusativebahirgatam bahirgatau bahirgatān
Instrumentalbahirgatena bahirgatābhyām bahirgataiḥ bahirgatebhiḥ
Dativebahirgatāya bahirgatābhyām bahirgatebhyaḥ
Ablativebahirgatāt bahirgatābhyām bahirgatebhyaḥ
Genitivebahirgatasya bahirgatayoḥ bahirgatānām
Locativebahirgate bahirgatayoḥ bahirgateṣu

Compound bahirgata -

Adverb -bahirgatam -bahirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria