Declension table of ?bahirgāmiṇī

Deva

FeminineSingularDualPlural
Nominativebahirgāmiṇī bahirgāmiṇyau bahirgāmiṇyaḥ
Vocativebahirgāmiṇi bahirgāmiṇyau bahirgāmiṇyaḥ
Accusativebahirgāmiṇīm bahirgāmiṇyau bahirgāmiṇīḥ
Instrumentalbahirgāmiṇyā bahirgāmiṇībhyām bahirgāmiṇībhiḥ
Dativebahirgāmiṇyai bahirgāmiṇībhyām bahirgāmiṇībhyaḥ
Ablativebahirgāmiṇyāḥ bahirgāmiṇībhyām bahirgāmiṇībhyaḥ
Genitivebahirgāmiṇyāḥ bahirgāmiṇyoḥ bahirgāmiṇīnām
Locativebahirgāmiṇyām bahirgāmiṇyoḥ bahirgāmiṇīṣu

Compound bahirgāmiṇi - bahirgāmiṇī -

Adverb -bahirgāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria