Declension table of ?bahirdvārin

Deva

NeuterSingularDualPlural
Nominativebahirdvāri bahirdvāriṇī bahirdvārīṇi
Vocativebahirdvārin bahirdvāri bahirdvāriṇī bahirdvārīṇi
Accusativebahirdvāri bahirdvāriṇī bahirdvārīṇi
Instrumentalbahirdvāriṇā bahirdvāribhyām bahirdvāribhiḥ
Dativebahirdvāriṇe bahirdvāribhyām bahirdvāribhyaḥ
Ablativebahirdvāriṇaḥ bahirdvāribhyām bahirdvāribhyaḥ
Genitivebahirdvāriṇaḥ bahirdvāriṇoḥ bahirdvāriṇām
Locativebahirdvāriṇi bahirdvāriṇoḥ bahirdvāriṣu

Compound bahirdvāri -

Adverb -bahirdvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria