Declension table of ?bahirdvāriṇī

Deva

FeminineSingularDualPlural
Nominativebahirdvāriṇī bahirdvāriṇyau bahirdvāriṇyaḥ
Vocativebahirdvāriṇi bahirdvāriṇyau bahirdvāriṇyaḥ
Accusativebahirdvāriṇīm bahirdvāriṇyau bahirdvāriṇīḥ
Instrumentalbahirdvāriṇyā bahirdvāriṇībhyām bahirdvāriṇībhiḥ
Dativebahirdvāriṇyai bahirdvāriṇībhyām bahirdvāriṇībhyaḥ
Ablativebahirdvāriṇyāḥ bahirdvāriṇībhyām bahirdvāriṇībhyaḥ
Genitivebahirdvāriṇyāḥ bahirdvāriṇyoḥ bahirdvāriṇīnām
Locativebahirdvāriṇyām bahirdvāriṇyoḥ bahirdvāriṇīṣu

Compound bahirdvāriṇi - bahirdvāriṇī -

Adverb -bahirdvāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria