Declension table of ?bahirbhavana

Deva

NeuterSingularDualPlural
Nominativebahirbhavanam bahirbhavane bahirbhavanāni
Vocativebahirbhavana bahirbhavane bahirbhavanāni
Accusativebahirbhavanam bahirbhavane bahirbhavanāni
Instrumentalbahirbhavanena bahirbhavanābhyām bahirbhavanaiḥ
Dativebahirbhavanāya bahirbhavanābhyām bahirbhavanebhyaḥ
Ablativebahirbhavanāt bahirbhavanābhyām bahirbhavanebhyaḥ
Genitivebahirbhavanasya bahirbhavanayoḥ bahirbhavanānām
Locativebahirbhavane bahirbhavanayoḥ bahirbhavaneṣu

Compound bahirbhavana -

Adverb -bahirbhavanam -bahirbhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria