Declension table of ?bahirbhava

Deva

NeuterSingularDualPlural
Nominativebahirbhavam bahirbhave bahirbhavāṇi
Vocativebahirbhava bahirbhave bahirbhavāṇi
Accusativebahirbhavam bahirbhave bahirbhavāṇi
Instrumentalbahirbhaveṇa bahirbhavābhyām bahirbhavaiḥ
Dativebahirbhavāya bahirbhavābhyām bahirbhavebhyaḥ
Ablativebahirbhavāt bahirbhavābhyām bahirbhavebhyaḥ
Genitivebahirbhavasya bahirbhavayoḥ bahirbhavāṇām
Locativebahirbhave bahirbhavayoḥ bahirbhaveṣu

Compound bahirbhava -

Adverb -bahirbhavam -bahirbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria