Declension table of ?bahirbhava

Deva

MasculineSingularDualPlural
Nominativebahirbhavaḥ bahirbhavau bahirbhavāḥ
Vocativebahirbhava bahirbhavau bahirbhavāḥ
Accusativebahirbhavam bahirbhavau bahirbhavān
Instrumentalbahirbhaveṇa bahirbhavābhyām bahirbhavaiḥ bahirbhavebhiḥ
Dativebahirbhavāya bahirbhavābhyām bahirbhavebhyaḥ
Ablativebahirbhavāt bahirbhavābhyām bahirbhavebhyaḥ
Genitivebahirbhavasya bahirbhavayoḥ bahirbhavāṇām
Locativebahirbhave bahirbhavayoḥ bahirbhaveṣu

Compound bahirbhava -

Adverb -bahirbhavam -bahirbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria