Declension table of ?bahirbhāva

Deva

MasculineSingularDualPlural
Nominativebahirbhāvaḥ bahirbhāvau bahirbhāvāḥ
Vocativebahirbhāva bahirbhāvau bahirbhāvāḥ
Accusativebahirbhāvam bahirbhāvau bahirbhāvān
Instrumentalbahirbhāveṇa bahirbhāvābhyām bahirbhāvaiḥ bahirbhāvebhiḥ
Dativebahirbhāvāya bahirbhāvābhyām bahirbhāvebhyaḥ
Ablativebahirbhāvāt bahirbhāvābhyām bahirbhāvebhyaḥ
Genitivebahirbhāvasya bahirbhāvayoḥ bahirbhāvāṇām
Locativebahirbhāve bahirbhāvayoḥ bahirbhāveṣu

Compound bahirbhāva -

Adverb -bahirbhāvam -bahirbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria