Declension table of ?bahiṣpiṇḍā

Deva

FeminineSingularDualPlural
Nominativebahiṣpiṇḍā bahiṣpiṇḍe bahiṣpiṇḍāḥ
Vocativebahiṣpiṇḍe bahiṣpiṇḍe bahiṣpiṇḍāḥ
Accusativebahiṣpiṇḍām bahiṣpiṇḍe bahiṣpiṇḍāḥ
Instrumentalbahiṣpiṇḍayā bahiṣpiṇḍābhyām bahiṣpiṇḍābhiḥ
Dativebahiṣpiṇḍāyai bahiṣpiṇḍābhyām bahiṣpiṇḍābhyaḥ
Ablativebahiṣpiṇḍāyāḥ bahiṣpiṇḍābhyām bahiṣpiṇḍābhyaḥ
Genitivebahiṣpiṇḍāyāḥ bahiṣpiṇḍayoḥ bahiṣpiṇḍānām
Locativebahiṣpiṇḍāyām bahiṣpiṇḍayoḥ bahiṣpiṇḍāsu

Adverb -bahiṣpiṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria