Declension table of ?bahiṣpiṇḍa

Deva

MasculineSingularDualPlural
Nominativebahiṣpiṇḍaḥ bahiṣpiṇḍau bahiṣpiṇḍāḥ
Vocativebahiṣpiṇḍa bahiṣpiṇḍau bahiṣpiṇḍāḥ
Accusativebahiṣpiṇḍam bahiṣpiṇḍau bahiṣpiṇḍān
Instrumentalbahiṣpiṇḍena bahiṣpiṇḍābhyām bahiṣpiṇḍaiḥ bahiṣpiṇḍebhiḥ
Dativebahiṣpiṇḍāya bahiṣpiṇḍābhyām bahiṣpiṇḍebhyaḥ
Ablativebahiṣpiṇḍāt bahiṣpiṇḍābhyām bahiṣpiṇḍebhyaḥ
Genitivebahiṣpiṇḍasya bahiṣpiṇḍayoḥ bahiṣpiṇḍānām
Locativebahiṣpiṇḍe bahiṣpiṇḍayoḥ bahiṣpiṇḍeṣu

Compound bahiṣpiṇḍa -

Adverb -bahiṣpiṇḍam -bahiṣpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria