Declension table of ?bahiṣpavamānī

Deva

FeminineSingularDualPlural
Nominativebahiṣpavamānī bahiṣpavamānyau bahiṣpavamānyaḥ
Vocativebahiṣpavamāni bahiṣpavamānyau bahiṣpavamānyaḥ
Accusativebahiṣpavamānīm bahiṣpavamānyau bahiṣpavamānīḥ
Instrumentalbahiṣpavamānyā bahiṣpavamānībhyām bahiṣpavamānībhiḥ
Dativebahiṣpavamānyai bahiṣpavamānībhyām bahiṣpavamānībhyaḥ
Ablativebahiṣpavamānyāḥ bahiṣpavamānībhyām bahiṣpavamānībhyaḥ
Genitivebahiṣpavamānyāḥ bahiṣpavamānyoḥ bahiṣpavamānīnām
Locativebahiṣpavamānyām bahiṣpavamānyoḥ bahiṣpavamānīṣu

Compound bahiṣpavamāni - bahiṣpavamānī -

Adverb -bahiṣpavamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria