Declension table of ?bahiṣpavamānāstāva

Deva

MasculineSingularDualPlural
Nominativebahiṣpavamānāstāvaḥ bahiṣpavamānāstāvau bahiṣpavamānāstāvāḥ
Vocativebahiṣpavamānāstāva bahiṣpavamānāstāvau bahiṣpavamānāstāvāḥ
Accusativebahiṣpavamānāstāvam bahiṣpavamānāstāvau bahiṣpavamānāstāvān
Instrumentalbahiṣpavamānāstāvena bahiṣpavamānāstāvābhyām bahiṣpavamānāstāvaiḥ bahiṣpavamānāstāvebhiḥ
Dativebahiṣpavamānāstāvāya bahiṣpavamānāstāvābhyām bahiṣpavamānāstāvebhyaḥ
Ablativebahiṣpavamānāstāvāt bahiṣpavamānāstāvābhyām bahiṣpavamānāstāvebhyaḥ
Genitivebahiṣpavamānāstāvasya bahiṣpavamānāstāvayoḥ bahiṣpavamānāstāvānām
Locativebahiṣpavamānāstāve bahiṣpavamānāstāvayoḥ bahiṣpavamānāstāveṣu

Compound bahiṣpavamānāstāva -

Adverb -bahiṣpavamānāstāvam -bahiṣpavamānāstāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria