Declension table of ?bahiṣpatnīsaṃyāja

Deva

NeuterSingularDualPlural
Nominativebahiṣpatnīsaṃyājam bahiṣpatnīsaṃyāje bahiṣpatnīsaṃyājāni
Vocativebahiṣpatnīsaṃyāja bahiṣpatnīsaṃyāje bahiṣpatnīsaṃyājāni
Accusativebahiṣpatnīsaṃyājam bahiṣpatnīsaṃyāje bahiṣpatnīsaṃyājāni
Instrumentalbahiṣpatnīsaṃyājena bahiṣpatnīsaṃyājābhyām bahiṣpatnīsaṃyājaiḥ
Dativebahiṣpatnīsaṃyājāya bahiṣpatnīsaṃyājābhyām bahiṣpatnīsaṃyājebhyaḥ
Ablativebahiṣpatnīsaṃyājāt bahiṣpatnīsaṃyājābhyām bahiṣpatnīsaṃyājebhyaḥ
Genitivebahiṣpatnīsaṃyājasya bahiṣpatnīsaṃyājayoḥ bahiṣpatnīsaṃyājānām
Locativebahiṣpatnīsaṃyāje bahiṣpatnīsaṃyājayoḥ bahiṣpatnīsaṃyājeṣu

Compound bahiṣpatnīsaṃyāja -

Adverb -bahiṣpatnīsaṃyājam -bahiṣpatnīsaṃyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria