Declension table of ?bahiṣkarman

Deva

NeuterSingularDualPlural
Nominativebahiṣkarma bahiṣkarmaṇī bahiṣkarmāṇi
Vocativebahiṣkarman bahiṣkarma bahiṣkarmaṇī bahiṣkarmāṇi
Accusativebahiṣkarma bahiṣkarmaṇī bahiṣkarmāṇi
Instrumentalbahiṣkarmaṇā bahiṣkarmabhyām bahiṣkarmabhiḥ
Dativebahiṣkarmaṇe bahiṣkarmabhyām bahiṣkarmabhyaḥ
Ablativebahiṣkarmaṇaḥ bahiṣkarmabhyām bahiṣkarmabhyaḥ
Genitivebahiṣkarmaṇaḥ bahiṣkarmaṇoḥ bahiṣkarmaṇām
Locativebahiṣkarmaṇi bahiṣkarmaṇoḥ bahiṣkarmasu

Compound bahiṣkarma -

Adverb -bahiṣkarma -bahiṣkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria