Declension table of ?bahiṣkṛtā

Deva

FeminineSingularDualPlural
Nominativebahiṣkṛtā bahiṣkṛte bahiṣkṛtāḥ
Vocativebahiṣkṛte bahiṣkṛte bahiṣkṛtāḥ
Accusativebahiṣkṛtām bahiṣkṛte bahiṣkṛtāḥ
Instrumentalbahiṣkṛtayā bahiṣkṛtābhyām bahiṣkṛtābhiḥ
Dativebahiṣkṛtāyai bahiṣkṛtābhyām bahiṣkṛtābhyaḥ
Ablativebahiṣkṛtāyāḥ bahiṣkṛtābhyām bahiṣkṛtābhyaḥ
Genitivebahiṣkṛtāyāḥ bahiṣkṛtayoḥ bahiṣkṛtānām
Locativebahiṣkṛtāyām bahiṣkṛtayoḥ bahiṣkṛtāsu

Adverb -bahiṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria