Declension table of ?bahiṣṭājjyotis

Deva

NeuterSingularDualPlural
Nominativebahiṣṭājjyotiḥ bahiṣṭājjyotiṣī bahiṣṭājjyotīṃṣi
Vocativebahiṣṭājjyotiḥ bahiṣṭājjyotiṣī bahiṣṭājjyotīṃṣi
Accusativebahiṣṭājjyotiḥ bahiṣṭājjyotiṣī bahiṣṭājjyotīṃṣi
Instrumentalbahiṣṭājjyotiṣā bahiṣṭājjyotirbhyām bahiṣṭājjyotirbhiḥ
Dativebahiṣṭājjyotiṣe bahiṣṭājjyotirbhyām bahiṣṭājjyotirbhyaḥ
Ablativebahiṣṭājjyotiṣaḥ bahiṣṭājjyotirbhyām bahiṣṭājjyotirbhyaḥ
Genitivebahiṣṭājjyotiṣaḥ bahiṣṭājjyotiṣoḥ bahiṣṭājjyotiṣām
Locativebahiṣṭājjyotiṣi bahiṣṭājjyotiṣoḥ bahiṣṭājjyotiḥṣu

Compound bahiṣṭājjyotis -

Adverb -bahiṣṭājjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria