Declension table of ?bahiḥśauca

Deva

NeuterSingularDualPlural
Nominativebahiḥśaucam bahiḥśauce bahiḥśaucāni
Vocativebahiḥśauca bahiḥśauce bahiḥśaucāni
Accusativebahiḥśaucam bahiḥśauce bahiḥśaucāni
Instrumentalbahiḥśaucena bahiḥśaucābhyām bahiḥśaucaiḥ
Dativebahiḥśaucāya bahiḥśaucābhyām bahiḥśaucebhyaḥ
Ablativebahiḥśaucāt bahiḥśaucābhyām bahiḥśaucebhyaḥ
Genitivebahiḥśaucasya bahiḥśaucayoḥ bahiḥśaucānām
Locativebahiḥśauce bahiḥśaucayoḥ bahiḥśauceṣu

Compound bahiḥśauca -

Adverb -bahiḥśaucam -bahiḥśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria