Declension table of ?bahiḥśālā

Deva

FeminineSingularDualPlural
Nominativebahiḥśālā bahiḥśāle bahiḥśālāḥ
Vocativebahiḥśāle bahiḥśāle bahiḥśālāḥ
Accusativebahiḥśālām bahiḥśāle bahiḥśālāḥ
Instrumentalbahiḥśālayā bahiḥśālābhyām bahiḥśālābhiḥ
Dativebahiḥśālāyai bahiḥśālābhyām bahiḥśālābhyaḥ
Ablativebahiḥśālāyāḥ bahiḥśālābhyām bahiḥśālābhyaḥ
Genitivebahiḥśālāyāḥ bahiḥśālayoḥ bahiḥśālānām
Locativebahiḥśālāyām bahiḥśālayoḥ bahiḥśālāsu

Adverb -bahiḥśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria