Declension table of ?bahiḥsthita

Deva

NeuterSingularDualPlural
Nominativebahiḥsthitam bahiḥsthite bahiḥsthitāni
Vocativebahiḥsthita bahiḥsthite bahiḥsthitāni
Accusativebahiḥsthitam bahiḥsthite bahiḥsthitāni
Instrumentalbahiḥsthitena bahiḥsthitābhyām bahiḥsthitaiḥ
Dativebahiḥsthitāya bahiḥsthitābhyām bahiḥsthitebhyaḥ
Ablativebahiḥsthitāt bahiḥsthitābhyām bahiḥsthitebhyaḥ
Genitivebahiḥsthitasya bahiḥsthitayoḥ bahiḥsthitānām
Locativebahiḥsthite bahiḥsthitayoḥ bahiḥsthiteṣu

Compound bahiḥsthita -

Adverb -bahiḥsthitam -bahiḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria