Declension table of ?bahiḥsthita

Deva

MasculineSingularDualPlural
Nominativebahiḥsthitaḥ bahiḥsthitau bahiḥsthitāḥ
Vocativebahiḥsthita bahiḥsthitau bahiḥsthitāḥ
Accusativebahiḥsthitam bahiḥsthitau bahiḥsthitān
Instrumentalbahiḥsthitena bahiḥsthitābhyām bahiḥsthitaiḥ bahiḥsthitebhiḥ
Dativebahiḥsthitāya bahiḥsthitābhyām bahiḥsthitebhyaḥ
Ablativebahiḥsthitāt bahiḥsthitābhyām bahiḥsthitebhyaḥ
Genitivebahiḥsthitasya bahiḥsthitayoḥ bahiḥsthitānām
Locativebahiḥsthite bahiḥsthitayoḥ bahiḥsthiteṣu

Compound bahiḥsthita -

Adverb -bahiḥsthitam -bahiḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria