Declension table of ?bahiḥstha

Deva

NeuterSingularDualPlural
Nominativebahiḥstham bahiḥsthe bahiḥsthāni
Vocativebahiḥstha bahiḥsthe bahiḥsthāni
Accusativebahiḥstham bahiḥsthe bahiḥsthāni
Instrumentalbahiḥsthena bahiḥsthābhyām bahiḥsthaiḥ
Dativebahiḥsthāya bahiḥsthābhyām bahiḥsthebhyaḥ
Ablativebahiḥsthāt bahiḥsthābhyām bahiḥsthebhyaḥ
Genitivebahiḥsthasya bahiḥsthayoḥ bahiḥsthānām
Locativebahiḥsthe bahiḥsthayoḥ bahiḥstheṣu

Compound bahiḥstha -

Adverb -bahiḥstham -bahiḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria