Declension table of ?bahiḥstha

Deva

MasculineSingularDualPlural
Nominativebahiḥsthaḥ bahiḥsthau bahiḥsthāḥ
Vocativebahiḥstha bahiḥsthau bahiḥsthāḥ
Accusativebahiḥstham bahiḥsthau bahiḥsthān
Instrumentalbahiḥsthena bahiḥsthābhyām bahiḥsthaiḥ bahiḥsthebhiḥ
Dativebahiḥsthāya bahiḥsthābhyām bahiḥsthebhyaḥ
Ablativebahiḥsthāt bahiḥsthābhyām bahiḥsthebhyaḥ
Genitivebahiḥsthasya bahiḥsthayoḥ bahiḥsthānām
Locativebahiḥsthe bahiḥsthayoḥ bahiḥstheṣu

Compound bahiḥstha -

Adverb -bahiḥstham -bahiḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria